SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। १३५ ।। विशिष्टो वा विभागो विभङ्गः । तं पुरिसजातविभंगं आइक्खिस्सामि । केसिं सो विभंगो ? उच्यतेणाणापण्णाणं, नानाऽर्थान्तरत्वे, प्रज्ञायते अनयेति प्रज्ञा, सा य उत्तमाधमा पण्णा, लोके दृष्टत्वात्, छट्ठाणपडिता वा पण्णा । छन्दोऽभिलाष इत्यनर्थान्तरम्, कोइ उच्चच्छन्दो भवति कोइ णी अच्छंदो भवति, उत्तमाधमप्रकृतिरित्यर्थः । उच्चे णामेगे 'उच्चच्छन्दे उच्चे णामेगे० भंगा चत्तारि । 'णाणासीलाणं' सुसीलो दुस्सीलो इति । सुखभावभद्रा सुशीला । ' णाणादिद्वीणं' तिन्नि तिसद्वाणि पावातियसयाणि दिट्ठीणं' णाणारुयीणं' आहारविहारसयणासनाच्छादना| भरणयानवाहनगीतवादित्रादिषु अण्णमण्णस्स रुच्चति । 'णाणारंभाणं' कृषिपाशुपाल्यपाणिकविपणिशिल्प| कर्म्मसेवादिषु णाणारंभो जाव णाणाज्झवसाणसंजुत्ता ( णं ) ' शुभाशुभाध्यवसानानि तीव्रमन्दमध्यमानि । इहलोकपडिबद्धाणं परलोगणिप्पिवासाणं विसयतिसियाणं इणं णाणाविधं पावसुत्तपसंगं वण्णइस्सामि, तं जधा'भोम्मं उप्पायं० ।' ( ) इत्थिलक्खणं जहा साति तणुई त्ति तन्वी । पुरिसलक्खणंति मानोन्मानप्रमाणानि यथा 'त्वचि भोगाः सुखं मांसे० । ' ( ) हिनोति हीयते हयः तस्य मानोन्मानप्रमाणवर्णजात्यादिलक्षणम् । गच्छतीति १. उच्चच्छन्दो - A । २. पणिक-B,C | ३. संजुत्ताउ - AJI द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ।। १३५ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy