________________
श्रीसूत्रकृताङ्ग
चूर्णि:
।। १३५ ।।
विशिष्टो वा विभागो विभङ्गः । तं पुरिसजातविभंगं आइक्खिस्सामि । केसिं सो विभंगो ? उच्यतेणाणापण्णाणं, नानाऽर्थान्तरत्वे, प्रज्ञायते अनयेति प्रज्ञा, सा य उत्तमाधमा पण्णा, लोके दृष्टत्वात्, छट्ठाणपडिता वा पण्णा । छन्दोऽभिलाष इत्यनर्थान्तरम्, कोइ उच्चच्छन्दो भवति कोइ णी अच्छंदो भवति, उत्तमाधमप्रकृतिरित्यर्थः । उच्चे णामेगे 'उच्चच्छन्दे उच्चे णामेगे० भंगा चत्तारि । 'णाणासीलाणं' सुसीलो दुस्सीलो इति । सुखभावभद्रा सुशीला । ' णाणादिद्वीणं' तिन्नि तिसद्वाणि पावातियसयाणि दिट्ठीणं' णाणारुयीणं' आहारविहारसयणासनाच्छादना| भरणयानवाहनगीतवादित्रादिषु अण्णमण्णस्स रुच्चति । 'णाणारंभाणं' कृषिपाशुपाल्यपाणिकविपणिशिल्प| कर्म्मसेवादिषु णाणारंभो जाव णाणाज्झवसाणसंजुत्ता ( णं ) ' शुभाशुभाध्यवसानानि तीव्रमन्दमध्यमानि । इहलोकपडिबद्धाणं परलोगणिप्पिवासाणं विसयतिसियाणं इणं णाणाविधं पावसुत्तपसंगं वण्णइस्सामि, तं जधा'भोम्मं उप्पायं० ।' ( ) इत्थिलक्खणं जहा साति तणुई त्ति तन्वी । पुरिसलक्खणंति मानोन्मानप्रमाणानि यथा 'त्वचि भोगाः सुखं मांसे० । ' ( ) हिनोति हीयते हयः तस्य मानोन्मानप्रमाणवर्णजात्यादिलक्षणम् । गच्छतीति
१. उच्चच्छन्दो - A । २. पणिक-B,C | ३. संजुत्ताउ - AJI
द्वितीयश्रुतस्कन्धे
द्वितीयमध्ययनम्
।। १३५ ।।