________________
श्रीसूत्रकृताङ्गचूर्णि:
।। १३६ ।।
१
गजः, तस्य लक्षणं 'सत्तंगपतिट्ठिते० ' ( ) त्ति वण्णओ। गोणमानोन्मानप्रमाणवपुर्वर्णस्वरादिलक्षणम् । एवं चेव जाव लोगोत्ति । चक्कच्छत्तस्स दण्डमणिकाकिणि० चक्कवट्टिस्स, तस्स लक्खणं सारप्रभादीणा लक्षणानि । एतानि स्वमूर्तिनिष्पन्नानि लक्षणानि । इदाणि विज्ञानं तक्कम्मं वुच्चति, तं जधा - सुभगं दुभगं दुभगं सुभगं करेति विज्जाए । गब्भो जेण संभवति । मोहं मेहुणे वाजीकरणं । अथर्वणा वेदमन्त्रा हिदयउड्डियपक्खंसदोषैः । पाकान् शास्तीति पाकशासनः इन्द्रस्तस्येन्द्रजालविद्या । दव्वाई घयमधुतंदुलादीनि दव्वाणि तेहिं होमं करेति दव्वहोमं । एवं सव्वविज्जाकम्मं । खत्तियाणं विज्जा खत्तविज्जा । इसत्थं धणुवेदादी । तत्थ विज्जाओ जधा अस्त्रशस्त्राणि । इदाणि जोतिसं वुच्चति, तं जधा - चंदचरितं वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहग्रहणादि चन्द्रचरितं । सूर्यस्य वर्णप्रभाराहुग्रहनक्षत्रयोगादि । सुक्कचरितं सुक्कचारो पढमे होति सुभिक्खं० ।' ( ) बहस्सती संवच्छरट्ठाई एक्वेक्कं रासि वरिसेण चरति । तत्थ केसुयी संवच्छरेसु सुभो केसुई असुभो केसुई मज्झिमो । उक्कावाया दिसादाहा वा यथा-' अत्थेया वारुणा माहिन्दा तेजसा सत्थग्गिबुहा भावा दिव्वायवादीया । ' ( ) एवं वारुणमाहिंदावि १. लावगलक्खणं- मूले । २. मोहणकरं मूले । ३. इन्द्रस्येन्द्रजालं विद्या - A, B, C, D, E, F,GH, I। ४. पढमो - AI
4
द्वितीयश्रुतस्कन्धे द्वितीय
मध्ययनम्
॥ १३६ ॥