SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूणिः ॥१३७ ॥ द्वितीय भाणितव्वा, मृगा हरिणा शुगालादय आरण्या । तेर्सि रुतं । दरिसणं ग्रामनगरप्रवेशादि । जधा-'खेमा वामा घातेति, द्वितीयदाहिणा वायसाणं पंती।सरुद्दाइं परिमंडलत्ति, काकाई उडका धई करेंति ।'( ) पंसुवुट्ठि जाव रुहिरवुट्ठित्ति, श्रुतस्कन्धे | कण्ठ्यम् । पुणो विज्जातो वेताली दंडो उतुति दिसाकालादिसिट्ठो। अद्धवेताली य वेड्डतो जाति, पच्छा पुच्छिज्जति, सुभासुभं तोलति । कवाडं मंतेण विहाडेति जहा पभवो । सोवाई मायंगविज्जा । सवरी सवराणं सबरभासाए वा । मध्ययनम् दामिली दमिलभासाए । कालिंगी गौरी गंधारी कंठोक्ता । जाए उप्पतति सयं अण्णं वा उप्पतावेति सा उप्पादणी। जाए अभिमंतितो णिवडति सयं अण्णं वा णिवडावेति सा णिवडणी। जाते विजृम्भति जाए कंपावेति पासादं रुक्खं पुरिसंवा | सा जंभिणी । जाए थंभिज्जति सा थंभणी जधा वइराडए अज्जुणेण कोरवा थंभिता । जाए जंघा उरुगा य लेसिज्जंति । आसणे वा तत्थेव लाइज्जति सा लेसणी। आमयो णाम वाधी जरगादी ग्रहो वा लाएति आमयंकरणी । सल्लं पविटुं णीहरावेति सा पुण विज्जा ओसधी वा, जधा सो वाणरजूहवती० । अदिस्सो जाए भवति सा अंतद्धाणी अंजणं वा । एवमादिआओ विज्जामंतं जोगे य सावज्जे य अण्णस्स हेतुं जाव सयणस्स हेतुं । अण्णेसिं वा विविधाइं ॥१३७॥ | १. ओवतणि, उप्पतणि-मूले । २. जंभणि-मूले । ३. आमयकरणी-मूले । ४. आयमणि एवमादिआओ-मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy