________________
श्रीसूत्रकृताङ्ग
चूणिः
॥१३७ ॥
द्वितीय
भाणितव्वा, मृगा हरिणा शुगालादय आरण्या । तेर्सि रुतं । दरिसणं ग्रामनगरप्रवेशादि । जधा-'खेमा वामा घातेति,
द्वितीयदाहिणा वायसाणं पंती।सरुद्दाइं परिमंडलत्ति, काकाई उडका धई करेंति ।'( ) पंसुवुट्ठि जाव रुहिरवुट्ठित्ति,
श्रुतस्कन्धे | कण्ठ्यम् । पुणो विज्जातो वेताली दंडो उतुति दिसाकालादिसिट्ठो। अद्धवेताली य वेड्डतो जाति, पच्छा पुच्छिज्जति, सुभासुभं तोलति । कवाडं मंतेण विहाडेति जहा पभवो । सोवाई मायंगविज्जा । सवरी सवराणं सबरभासाए वा । मध्ययनम् दामिली दमिलभासाए । कालिंगी गौरी गंधारी कंठोक्ता । जाए उप्पतति सयं अण्णं वा उप्पतावेति सा उप्पादणी। जाए अभिमंतितो णिवडति सयं अण्णं वा णिवडावेति सा णिवडणी। जाते विजृम्भति जाए कंपावेति पासादं रुक्खं पुरिसंवा | सा जंभिणी । जाए थंभिज्जति सा थंभणी जधा वइराडए अज्जुणेण कोरवा थंभिता । जाए जंघा उरुगा य लेसिज्जंति । आसणे वा तत्थेव लाइज्जति सा लेसणी। आमयो णाम वाधी जरगादी ग्रहो वा लाएति आमयंकरणी । सल्लं पविटुं णीहरावेति सा पुण विज्जा ओसधी वा, जधा सो वाणरजूहवती० । अदिस्सो जाए भवति सा अंतद्धाणी अंजणं वा । एवमादिआओ विज्जामंतं जोगे य सावज्जे य अण्णस्स हेतुं जाव सयणस्स हेतुं । अण्णेसिं वा विविधाइं
॥१३७॥
| १. ओवतणि, उप्पतणि-मूले । २. जंभणि-मूले । ३. आमयकरणी-मूले । ४. आयमणि एवमादिआओ-मूले ।