SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१२६ ।। | भ्वादि ७३२), किञ्चिद्रहस्यं एषां भवति यथा होमं मन्त्राश्च आरण्यगं वा इत्यादि सर्वे वेदा। एषां रहस्यं येनाब्राह्मणाय न दीयते । 'णो बहुसंजता' णो बहएस जीवेस संजता । पंचिदिए जीवे ण मारेंति । एगिदियमूलकन्दादिउदयं द्वितीय श्रुतस्कन्धे अगणिकायं च वधेति । संयमो नाम यत्नः । विरती वेरमणं जहा मए अमुओ ण हंतव्वोत्ति । पच्छा तेसिं चेव जेसु विरतो द्वितीयतेसु जतणं करेति, मा ते मारेस्सामित्ति, अथवा संजमो विरती एगट्ठा । सव्वपाण जाव सत्तेहिं । ते अप्पणो सच्चामोसाइंस मध्ययनम् पखंजंति । सच्चं मोसं कतं, तं जधा-अहं न हंतव्वो अण्णे हंतव्वा । ब्राह्मणा न हन्तव्याः । ब्राह्मणघातकस्य हि न सन्ति । लोकाः । शूद्रो हन्तव्यः । शूद्रं मारयित्वा प्राणायाम जपेत विहमितिकां(?) वा कुर्यात् किञ्चिद्वा दद्यात् । अनस्थिकानां सत्त्वानां शकटभरं मारयित्वा ब्राह्मणं भोजयेत् । हणणं-पिट्टणं । आज्ञापनं अमुगं कुरु अमुगं देहि चेत्येवमादि । | परितावणं-दुक्खावणं, परिघेत्तव्वंति दासमादी परिगेण्हति । उद्दवणं-मारणं । जहाऽतिवातातो अणियत्ता तधा | मुसावादादिण्ण० ३। जधा एतेसु आसवदारेसु अणियत्ता । एमेव इत्थिकामेसु। अण्णे सद्दादयो कामा। तेहि सव्वेहितो वि इत्थिकामा भारिया, उक्तञ्च -'मूलमेयमहम्मस्स० ।' ( द.वै.२२५) आह च-'शिश्नोदरकृते पार्थ० ।' ( ) ॥१२६॥ १. एवं विउंजंति-मूले । २. अहं ण परिघेत्तव्यो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने परितावेयव्वा-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy