________________
उद्दवेयव्वा, एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिता गरहिता अज्झोववण्णा जाव वासाइं चउपंचमाई श्रीसूत्रकृताङ्ग
द्वितीयछद्दसमाइं अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नतरेसु आसुरिएसु। चूर्णिः
श्रुतस्कन्धे ॥१२५ ॥ | किब्बिसिएस ठाणेस उववत्तारो भवंति, ततो विप्पमच्चमाणा भज्जो भज्जो एलमयत्ताए तमयत्ताए
द्वितीयजाइमूयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दुवालसमे किरियाठाणे मध्ययनम् लोभवत्तिए त्ति आहिते । इच्चेताई दुवालस किरियाठाणाई दविएणं समणेणं वा माहणेणं वा सम्म ।
सुपरिजाणियव्वाइं भवंति । ( सूत्र ७०६) Ra (चू०) अधावरे दुवालसमे।' एताणि प्रायेण गृहस्थानां गतानि एक्कारस किरियाट्ठाणाणि। इमं पुण पासंडत्थाणं
बारसमं किरिया० । तेनोच्यते-'जे इमे भवंति आरण्णिया ।' अरण्णेसु वसंतीत्यारण्णिया तावसा, ते पुण केइ रुक्खमूलेसु वसंति । केइ उदएसु । आवसधेसु वसंतीत्यावसधिगा। अन्तिकमभ्यासे ग्रामस्य ग्रामयोर्वा ग्रामाणां वा अंतिए वसंतीति [ग्रामाणियं] (ग्राम)तिया, ग्राममुपजीवन्तीत्यर्थः । कण्हुयिरहस्सिरत्ति, 'रह त्यागे' (पा.धा.
॥१२५ ॥ १. बारसमे-मूले । २. कण्हुईराहस्सिया-मूले।