SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१२४॥ | सेवते।'( )मायी च निन्द्यते लोकेन इत्यर्थः । आत्मानं प्रशंसतीति, सेविता च मए असुद्धं वंचेति अप्पणो तुस्सति, द्वितीयआह हि-'येनापत्रपते साधुरसाधुस्तेन तुष्यति।'( )णिगरति यदा मायिना परो वंचितो भवति तदा लब्धपसरो श्रुतस्कन्धे अधियं चरतीति णियरतीति, णो णियट्टति-न निवर्त्तते तस्मात् प्रसङ्गात् । उक्तं हि-'करोत्यादौ तावत् ।'( ) द्वितीयणिसिरियदंडो नाम हरणे माहणाणं वा तं कातुं छादेति, ण करेमित्ति, अण्णस्स वा उवरिं छुभति । मायी असमाहडलेस्से | मध्ययनम् हेट्ठिल्लाओ तिण्णि असमाहडलेस्साओ, सम्यग्भिः त्रियोगैरात्मन्याहता असमाहडाओ, उवरिल्लाओ तिण्णि सुसमाहडाओ, | एवं खलु तस्स मायिस्स असमाहडलेसस्स सावज्जेत्ति आहिते । एक्कारसमं किरियट्ठाणं ११ ।।७०५॥ (मू०) अहावरे बारसमे किरियाठाणे लोभवत्तिए त्ति आहिज्जति, तं जहा-जे इमे भवंति आरणिया । आवसहिया गामंतिया कण्हुईराहस्सिया, णो बहुसंजया, णो बहुपडिविरया सव्वपाण-भूत-जीव-सत्तेहिं, ते अप्पणा सच्चामोसाइं एवं विउंजंति-अहं ण हंतव्वो अन्ने हंतव्वा, अहंण अज्जावेतव्वो अन्ने अज्जावेयव्वा, अहं ण परिघेत्तव्वो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने परितावेयव्वा, अहं ण उद्दवेयव्वो अन्ने १. णिच्चरति-मूले । २. ण-मूले । ३. असमाहडसुहलेस्से-मूले । ॥१२४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy