________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१२३ ॥
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
| वा पुच्छिज्जंतोवि णो आलोएति । लोउत्तरिओवि किंचि मूलगुणातिचारं वा उत्तरगुणातिचारं वा कट्ट णो आलोएति ।।
आलोचना आख्यानं । प्रतीपं क्रमणं प्रतिक्रमणं । निन्दा आत्मसन्तापे । गरहा परेसि वा । तस्मात् स्थानात् निर्वर्त्तनं विउट्टणं णो आधा[व]रिहं । जं जस्स अवराहस्स अणुरूवं पायच्छित्तं लोगे वेदे वा । लोके तावत् अगम्यं गत्वा | अमद्यपो वा मद्यं पीत्वा, णिव्विसओ वा, मांसं व खाइत्ता माणवधम्मकोविताणं उवढेति जाव पच्छित्तं । वेदे वि किञ्चित् |
अतिचारं पलंडुभक्खणादि कृत्वा मद्यं वा पीत्वा सद्यः पतति मांसेन०।'( ) अध्यापकानामालोचयति | जाव पच्छितं । समये वि स्वाम्नायविरुद्धं कृत्वा सयाणं सयाणं गुरूणं आलोएति । लोगुत्तरेवि एवं चेव णो आधारिधं । मायी अस्सि लोये मणुस्सलोए, जो ताव गृहस्थो मायी सो कदाई उस्सण्णवादो सो वा इमं लोगं ण चेव लभति, परलोगे णरगतिरिक्खजोणिएसु आ[प्पणो] (णे)गसो पच्चायाति । जइ कोइ उस्सण्णदोषत्वात् अस्सि चेव लोगे पच्चायाति, देवलोगंपि णो लभति, कुतो मोक्खो ? अणालोइए अपडिक्कंतो वा सम्मदिट्ठी जाव णो सिज्झति । परलोए| पच्चायाति, देवलोक इत्यर्थः । किं पुण? स एवं मायी । निंदागरहा निंदनीया मिथ्या । उक्तं हि-'अमायमेव १. णो अप्पणो आलोएति-मूले।
॥१२३॥