SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि : ॥ १२२ ॥ हितंति भणइ - अमुगेण हितं अण्णेण वा एवमादि अण्णं वागरेति । अण्णहा संतं अप्पाणं अण्णधा दंसेतित्ति । जहा गलागर्त्ता णाणाविहेहिं पासंडवेसेहिं अपरं वंचेति । एवं चारिगावि चारेंति, अण्णधा आइक्खति । जहा पुट्ठो केणइ कोसि तुमं ? मोढेरगातो आगतो भवान् ? सो भणति - णाहं मोढेरगातो । भवद्ग्रामादायातो। विक्कंतो वा पुच्छइ कोति अज्जो ! ऊणं भणति । किणंतो अधियंतो । एवं कूडकरिसावणं च्छेयं कूडगंति । से जहा वा केइ पुरिसे अंतोसल्ले मा मे दुक्खाविज्जिहित्ति कंटं णो सयं णीहरति विज्जेण अण्णेण वा ण णीहरावेति । णो पलिविद्धं अण्णेणं ति नान्येन | केनचित् ओसण कोसेति । केणइ वा पुट्ठे दुब्बलो ? ण एतेण एस वणे पउणतित्ति । मा ससल्लो अज्जवि होज्जा पच्छा एवमेवंति। जहा से सयं णो उद्धरति एवमेव अण्णेणवि पुट्ठो वेदणाभीतो णत्थि सल्लोत्ति [गि] (णि) ण्हाइ। अविउट्टमाणेत्ति परेण पुट्ठो अपुट्ठो वा अणालोएमाणो । तेनान्तर्गतेन दुःखेन पोल्लरुक्खो विव अन्तर्गतदावाग्निना अंतो अंतो ज्झोसियाति । एवं एत्थ णं पारदारिगादिविरहेणं तप्पंति । अलब्भमाणो पोल्लरुक्खो विव अन्तर्गतपातक: अंतो अंतो झियाति, आह हि - 'तं मित्रमन्तर्गतमूढमन्मथं० ।' ( ) एष दृष्टान्तोऽयमर्थोपनय:-एवमेव मायी मायां कट्टु चोरो वा अचोरो अण्णो १. आइक्खितव्वं ति - GII २. जहाणामए मूले । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ १२२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy