________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥१२१ ॥
पात्यतेऽनेनात्मानमिति पत्रं पिच्छमित्यर्थः, जहा तं उलुगपत्तं तणुएणावि वातेण चालिज्जति वा उच्छिल्लिज्जति वा ।
द्वितीयउक्खिप्पति वा एवं लहुगधम्मो जेणकेणइ लंचेण गुरुएवि कज्जे उच्छिल्लिज्जति । पव्वतगरुएत्ति जहा पव्वतो |
श्रुतस्कन्धे | गाढावगाढबद्धमूलो संवट्टगवातेणावि ण सक्केति चालेउं वा उम्मूलेउं वा एवं सोऽपि मायावी मुसावओ जत्थाणेण
द्वितीयलंबो गहितो जं वा असंतेणवि अभियोगेण विणासेतुकामो तत्थ अण्णेहिं अब्भत्थिज्जमाणो वा अवि पादपडणेहिं । मध्ययनम् ण सक्कति उच्छल्लेतुं । आरियावि संता अणारियाहि विउंटंति । आयरिया खेत्तारियादी, आरियभासाहिं गच्छ भण भुंज एवमादिएहिं । एते चेवत्थ कलादतालाचरचोरादी आत्मीयपरिभाषाछम्मएहि भणंति । मा परो जाणीहीति ।। अजाणतो सुहं वंचिज्जइ। अण्णं पुट्ठा आम्रान् पृष्टः कोवि चारान् कथयति । एवं कोइ सोद्धिलाए गावीओ पंथे हिरंतो कुढिएहिं णाहं चोरोत्ति [वि] (व)दमाणो गहितो । राउलं नीतो । कारणिएहिं पुच्छिओ भणति-णाहं चोरो, पहिओत्ति । अमुगत्थ पट्ठितो । कधवि समावत्तीए गावीणं पिट्ठतो संपत्तमेत्तो चेव गहितो । अधवा कस्सइ किंची | | आसिआडितं । पच्छा सो तं चोरं किंची भणति-अवस्सं एतं अमगेण हितं भविस्सति । सो य तं जाणंतोवि जधा तेण
॥१२१ ॥
१. उच्छल्लिज्जति-J३२. उच्छल्लिज्जति-J। ३. पव्वयगुरुया-मूले । ४. मुसावाई-J1५. अणारियाओ भासाओ विउज्जति-मूले।