________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥१२० ॥
केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णीहरति, णो अन्नेण णीहरावेति, णो पडिविद्धंसेति, एवामेव ।
द्वितीयनिण्हवेति, अविउट्टमाणे अंतो अंतो रियाति, एवामेव माई मायं कट्ट णो आलोएति णो पडिक्कमति णो |
श्रुतस्कन्धे जिंदति णो गरहति णो विउति णो विसोहति णो अकरणयाए अब्भुट्ठति णो अहारिहं तवोकम्मं पायच्छित्तं ।
द्वितीयपडिवज्जति,मायी अस्सि लोए पच्चायाड,मायी परंसिलोए पच्चायाति, निंदं गहाय पसंसते, णिच्चरति, मध्ययनम् ण नियमृति, णिसिरिय दंडं छाएति, मायी असमाहडसुहलेसे यावि भवति, एवं खलु तस्स तप्पत्तियं । सावज्जे त्ति आहिज्जइ, एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिते । ( सूत्र ७०५)
(चू०) से जे इमे भवंति गूढायारा 'गुहू संवरणे' (पा.धा. भ्वादि ९२१) गूढो आचारो जेसिं ते गूढायारा, यथा गलगत सोद्धिलचारो वा णाणाविधेहिं उवाएहिं वीसंभं जणयितुं पच्छा मुसंति वा मारेंति वा, जधा पज्जोएण | अभयो दासीहिं हरावितो। तमो तिमिरमन्धकार इत्यनर्थान्तरम्, यथा नक्तञ्चराः पक्षिणः रत्तिं चरंति अदृश्यमानाः केनचित् एवं तेवि चोरपारदारिया तमसि कायचेष्टां कुर्वन्तीति तमोकाइया। उलूगपत्तलहुएत्ति उलुका:-पक्षिणः,
१२०॥ | १. हारावितो-D। २. तमोकासिया-मूले । ३. उलूगपत्तलहुया-मूले।