SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ११९ ॥ रोसेण, संजलण एव य कोधणो वुच्चति, एगट्ठिता दोवि, परं च अवगारसमुत्थेण दुक्खुप्पादेण कोपयति, एवं ताव | उरंउरेण सयं करोति कारवेइ वा। अण्णो पुणो सयं असमत्थो रुट्ठोवि संतो परस्स दुक्खं उप्पाएतुं पच्छा से रायकुले द्वितीय श्रुतस्कन्धे वा अण्णत्थ वा पट्ठीमंसं खायति चोपनयतीत्यर्थः । पृष्ठिमांसं खादतीति पिट्ठिमंसिओ। एवं ताव अधालहूसए अवराधे द्वितीयजो एरिसं दंडं वत्तयति सो महंते अवराधे दारुणतरं दंडं वत्तेति । कहं ? पुत्तदारस्सेव यथोक्तानि दंडस्थापनानि । मध्ययनम् शीतोदकादीनि अवि रोसेण सयं करोति वा कारवेति वा । एवं पुण केयी दोसवत्तियं अट्ठमं किरियट्ठाणं भाणितुं पच्छा है। भणंति परदोसवत्तियं णवमं किरियाणं पच्छा माणवत्तियं दसमं किरियवाणं । एवं खलु तस्स सावज्जेत्ति दसमे किरियट्ठाणे ॥७०४॥ | (मू०) अहावरे एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिज्जति, जे इमे भवंति-गूढायारा मतमोकासिया उलूगपत्तलहुया पव्वयगुरुया, ते आरिया वि संता अणारियाओ भासाओ विउज्जंति, अन्नहा | संतं अप्पाणं अन्नहा मन्नंति, अन्नं पट्टा अन्नं वागरेंति, अन्नं आइक्खियव्वं अन्नं आइक्खंति । से जहाणामए ॥११९॥ १. पिट्ठिमंसि-मूले । २. तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति दसमे किरियाठाणे....मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy