SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ११८ ॥ 'कुटुयतीति आउट्टेति । तधप्पगारे पुरिसे संवसमाणे दुहिता भवंति। त एव यथा माजर प्रोषिते मूषिकादी सत्था सुहं | सुहेण विहरंति एवं तंमि पवसिते वीसत्था घरेविया पाडिवेसिया वा णागरगा गामेल्लगा वा, सव्वो वा जाणवतो | वीसत्थो स्वकर्म्मधर्म्मानुष्ठायी भवति । तधप्पगारे 'दंडगरुओ 'त्ति वधति वारंभति वा सव्वस्सहरणं वा करेइ हत्थच्छिन्नाती व करेति णिव्विसयं वा करेति । 'दंडपुरक्खडे 'त्ति वा दण्डं पुरस्कृत्य राया अयोइल्ला एगट्ठावेति, | आउइल्लगावि दण्डमेव पुरस्कृत्य करणे णिवेसेन्ति । सव्वालिए ववहरंति, अप्पणो चेव अहिते अस्स लोगंमि । कथं ? किंची दंडेति सो णं मारेति, अहवा पुत्तं अण्णं वा से णिएल्लगं मारेइ वा अवहरति वा अण्णं वा किंची अप्पियं करेति तस्स घरं वा से डहति सस्साणि वा चतुप्पदं वा से किंची गोणं वा अस्सं वा हत्थि वा घूरेति | अवहरेति वा २ । अह ते परलोगंमि एवमादिएहिं पावेहिं कम्मेहिं सुबहुं पावं कम्मं कलिकलुसं समज्जिणित्ता | णरगतिरिक्खजोणीसु वा सुबहुं कालं सारीरमाणसाई पच्चणुभवंति । संजलणेत्ति संजलति यथाऽग्निः, | भस्मोपधायीत्वानुयोगादेवं सोऽपि लहुसएवि अवराधे खणे २ संजलतीति संजलणो। परं च संजालयति दुक्खसमुत्थेण १. कुड्डयतीति-J।, २. तहप्पकारे पुरिसजाते संवसमाणे दुम्मणा भवंति - मूले । ३. दंडगुरुए-मूले । ४. अहिए इमंसि लोगंसि-मूले । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ ११८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy