SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ११७ ॥ ( चू० )' `अहावरे दसमे मित्तदोसवत्तिएत्ति आहिए । से जहाणामए केइ पुरिसे मातीहिं वा पितीहिं वा' जाव 'सुहाहिं वा' संवसमाणे तेसिं अण्णतरेत्ति (अवराध) वाइए वा, अवराधवाइए ताव अक्कोसो वा पच्चूसरो | वा प्रतीपभणनं संदिट्ठो वा भणति वधमित्तं वा वग्घादिआउ वाकरेति हिकारेति वा धिक्कारेति वा कारण हत्थेण वा संघट्टेत्ता उवकरणे वा कम्हियी भिण्णे वा एवमादि लहुसओ-अल्प इत्यर्थः । सीतोदगे वा कार्य उवलेत्ता भवति | हेमंतरातीसु । उसिणोदगवियडेण वा कायं उस्सिचित्ता भवति । वियडग्रहणा उसिणतेल्लेण वा उसिणकंजिएण वा । अगणिकाएण वा उम्मुएण वा तत्तलोहेण वा कार्य उड्डहित्ता भवति । कडएण वा वेढेतुं पलीवेति । सो चेव कडग्गत्ति वुच्चति । आह - 'हिंसास्त्रवा केशव ! मायया वा, विषेण गोविन्द ! दिवाग्निना वा छिज्जति सेसओ कसओ।' ( ) सेसं कंठ्यं । उद्दालेतित्ति चम्माई लंबावेति । दंडोत्ति लउडओ | अट्ठित्ति कोप्परं । | तेन खीलं देति । अंगुट्टंगुलितलसंघातो मुट्ठी। लेलू लेडुओ लोलावयति प्रहारेणेति लेलू । कवालं वंसकप्परमित्यर्थः। १. अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिज्जति मूले । २. सुहाहि वा सद्धि संवसमाणे मूले । ३. अण्णतरंसि-मूले । ४. वग्घाहिआउ-C । ५. उद्दालेत्ता - मूले । द्वितीय श्रुतस्कन्धे द्वितीय मध्ययनम् ॥ ११७ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy