SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ९१ ॥ (पा.धा. अदादि ५४ ) विद्वान् विदुः मुणितं गमितमित्येकोऽर्थः । मुनतीति मुनिः । भिक्षणशीलो भिक्षुः । रागद्वेषविमुक्तत्वात् लूहे । संसारतीरेण जस्स अट्ठो स भवति तीरट्ठी । चरन्ति तदिति चरणं व्रताभ्युपगमं कुर्वन्तीति । | तदिति करणं पडिलेहणादी । पारमन्तगमनमित्येकोऽर्थः । चरणकरणपारं विदन्तीति चरणकरणपारविदुत्ति बेमि । एवं ब्रवीमि तीर्थकरवचनात् । अज्जसुहम्मो जंबुणामस्स कहेति ॥ ६९३ ॥ पौण्डरीकाध्ययनं समाप्तम् ॥ १. समाप्तमिति - C | सम्मत्तं - GI स्वभावलाभसंस्कार - कारणं ज्ञानमिष्यते । ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ॥ वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् ॥ ९१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy