________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ९१ ॥
(पा.धा. अदादि ५४ ) विद्वान् विदुः मुणितं गमितमित्येकोऽर्थः । मुनतीति मुनिः । भिक्षणशीलो भिक्षुः । रागद्वेषविमुक्तत्वात् लूहे । संसारतीरेण जस्स अट्ठो स भवति तीरट्ठी । चरन्ति तदिति चरणं व्रताभ्युपगमं कुर्वन्तीति । | तदिति करणं पडिलेहणादी । पारमन्तगमनमित्येकोऽर्थः । चरणकरणपारं विदन्तीति चरणकरणपारविदुत्ति बेमि । एवं ब्रवीमि तीर्थकरवचनात् । अज्जसुहम्मो जंबुणामस्स कहेति ॥ ६९३ ॥ पौण्डरीकाध्ययनं समाप्तम् ॥
१. समाप्तमिति - C | सम्मत्तं - GI
स्वभावलाभसंस्कार - कारणं ज्ञानमिष्यते ।
ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ॥
वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा ।
तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥
द्वितीयश्रुतस्कन्धे
प्रथममध्ययनम्
॥ ९१ ॥