________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ९० ॥
(०) ' एवं से भिक्खू० ।' कतरो ? जो तिण्णि णाणादीणि उप्पाडेति सो वत्तो, स एव परिण्णायकम्मे भवति । दुविधा परिण्णाए पावाई कम्माई जस्स परिण्णाताईं। एवमेव तु बाहिरब्भन्तरेसु वत्थुसु रागदोसादिलक्खणो संगो । गृहं समृद्धं सकुड्डकवाडादिलक्खणं कलत्रमित्रपुत्रादी । एयंपि दुविधाएं परिण्णाए परिण्णातं । कोधादिउवसंते । एतेहिं तिहिं कम्मसंगेहिं गिहिवासेहिं असज्जमाणे 'उवसंते भवति । रियादिसमितो णाणादिसहितो सदा सव्वकालं जतेत्ति जतेज्जाहि जा जतिया जतो (?) अहवा को उवसंतो ? जो समितो । को समितो ? णाणादिसहितो । को सहितो ? जो सदा जतेत्ति । सेत्ति णिसे स एवंगुणजातीयो वक्तव्यः । तस्सेवंगुणजातीयस्स भिक्खुस्स इन्द्रशक्रपुरन्दरवत् नामानि भवंति । तद्यथा-समणेत्ति वा माहणेत्ति वा सर्वाणि । 'श्रमु तपसि खेदे च ।' (पा.धा. दिवादि ९८ ) श्रमणा । अथवा तो समणो० । ब्रह्म अणतीति ब्राह्मणः, अथवा माहणा ण हणतीति २ । खमतीति | खंतो । दंतो इन्द्रियणोइन्द्रिय० इति । त्रिभिर्गुप्तः । बाह्याभ्यन्तरग्रन्थमुक्तत्वात् मुक्त[त्वात्तीति](:), मोक्षं ऋषियातीत्यर्थः । करोतीति क्रतुः यज्ञः, 'यती प्रयत्ने ।' (पा.धा. भ्वादि ३० ) यतत इति यति: । 'विद ज्ञाने ।'
१. उवसंता - I। २. सेयं मूले। ३. मुणी ति वा कती ति वा विदूति वा मूले ।
द्वितीयश्रुतस्कन्धे
प्रथममध्ययनम्
॥ ९० ॥