________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ४०१ ॥
(चू०) 'संवायं उदए भगवं गोतमं० ।' आउसंतो ! गोतमा ! नत्थि से केयि जाव सव्वपाणेहिं से दंडो णिक्खित्तो । स्यात् को हेतुः ? उच्यते- 'संसारिया खलु' खलु विशेषणे । संसारिया एव संसरति । ण तु सिद्धा इत्यर्थः । अविरुद्धः संक्रम इति कृत्वा । सव्वेवि तसा थावरकाए उववण्णा । तेसिं च सव्वेसिं तसपाणाणं स्थावरेसूववण्णाणं ठाणमेयं घत्तं जं तसपाणा एव सव्वे तसा थावरा होज्जा, थावरा वा तसा होज्जत्ति । ततो सावओ कतरे ते तसा जेसु संजतो होज्जा ? ||८५२ ॥
( मू० ) सवायं भगवं गोयमे उदगं पेढालपुत्तं एवं वदासी - णो खलु आउसो ! अस्माकं वत्तव्वएणं, तुब्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जंमि समणोवासगस्स सव्वपाणेहिं सव्वभूतेहिं सव्वजीवेहिं सव्वसत्तेहिं दंडे निक्खित्ते, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं १. सवायं उदए पेढालपुत्ते भगवं गोयमं- मूले।
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
॥ ४०१ ॥