SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ चूर्णिः ॥ ४०० ॥ सप्तम 'आउअं च णं पलिक्खीणं भवति तसकायट्ठितीए वा ते ततो आउअं विप्पजहित्ता तिण्हं थावराणं अण्णतरेसूववज्जंति, थावरावि वुच्चंति संभारकडेण ।' उदिज्जमाने उदीर्णे इत्यर्थः । णामं च णं तधेव द्वितीय श्रुतस्कन्धे अपलिक्खीणे दो आदेसा । 'ते ततो आउअं विप्पजहित्ता' लोगोत्ति । ते तसा ते पाणावि । अपि पदार्थादिषु ।। पाणावि भूता जाव सत्तावि । एवं ताणं चत्तारि णामाणि अविशिष्टानि तसेसु थावरेसु वटुंति । इदं तु विशिष्टं तसा मध्ययनम् वुच्चंति। 'महाकाय'त्ति । प्राधान्येनाहिगतं तीर्थकरवैक्रियाऽऽहारकशरीराणि प्रतीत्य बहुत्वं वैकियं प्रतीत्य योजनशतसहस्रम् । चिरद्वितीयं तेत्तीसं सागरोवमाई ॥८५१।। | (मू०)सवायं उदए पेढालपुत्ते भगवं गोयम एवं वदासी-आउसंतो गोतमा ! नत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरए वि दंडे निक्खित्ते, कस्स णं तं हेतुं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायातो विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, तेसिं च णं ॥४०० ।। थावरकायंसि उववन्नाणं ठाणमेयं घत्तं । (सूत्र ८५२)
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy