________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३९९ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
णं पलिक्खीणं भवति, तसकायद्वितीया ते ततो आउयं विप्पजहंति,ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा, णामं च णं अब्भुवगतं भवति, थावराउंच णं पलिक्खीणं भवति, थावरकायद्वितीया ते ततो आउगं विप्पजहंति, ते ततो आउगं विप्पजहित्ता भुज्जो परलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरद्वितीया।। (सूत्र ८५१)
(चू०)'तसावि वुच्चंति०।' तसा तसत्ति सज्ञा । सा च दुविधा, गोणी पारिभाषिकी च विभाषितव्या । इयं तु न पारिभाषिकी इन्द्रगोपकवत्, गोणी भास्करवत् । तत्कथं तससंभारकडेण तसा णाम? णामसमारंभो णामत्रसत्वात् त्रसेषूपपद्यते। किमुक्तं भवति? जइवि तेहिं थावराणामकर्म बद्धं तं च लहुं तथावि थावरेसु ण उववज्जंति, उक्तं हि'यद्गुरुसंपच्चासन्नं० ।' त्रसन्तीति त्रसा गोणीसज्ञा । जति पुण तसा वच्चेज्जा तेण तसभूतणामं णामकर्म वुच्चेज्ज । नो चोद्यते, तेण तसा चेव अब्भुवगतंति । लोगे लोगुत्तरे च तसा चेव अभ्युपगम्यन्ते, न तु तसभूता । उदग आहकेच्चिरं तसा वुच्चंति ? जाव तसाउअं अपलिक्खीणं, उक्कोसेणं जाव तेत्तीसं सागरोवमाणि । नागार्जुनीयास्तु
॥३९९ ॥