SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् स्थापनार्थं । 'गुपू रक्षणे' (पा.धा.भ्वादि ३९५) तस्य गोत्रं भवति, उक्तं हि-'ण णिव्वहे मन्तपदेण गोत्तं।' श्रीसूत्रकृताङ्ग EC )संयममित्यर्थः । अणुपुव्वेणं ति अनुव्रतानुक्रमः । अथवा थोवथोवं संजममाणो जाव एगारस समणोवासगपडिमा । चूर्णिः ॥ ३९८ ॥ एवं अणुपुव्वीए 'माणुस्सखेत्तजाति०'( ) अधवा 'अट्ठण्हं पगडीणं०।'(विंशतर्विशिकाः १०५) अथवा 'सवणेणाणे य विण्णाणे०।'(भगवतीसूत्रम् २१, स्थानाङ्गसूत्रम् १३) संखं सावेंति । किं? कोयि एक्कं अणुवतं कोयि दोण्णि तिण्णि जाव पंच एवं उत्तरगुणेसु विभासा । नागार्जुनीयास्तु एवं अप्पाणं संकसावेंति । 'कस गतौ'(पा.धा.भ्वादि ८८५) तस्मिन्नेव गृहीधर्मे सम्यक् आत्मानं कसावेंति संकसावेंति, न प्रव्रजतीत्यर्थः । ताणि पुण | वताणि एवं गेहंति णण्णत्थ अभिजोएणं जाव अधाकुसलमेव । जधा साधूणं सव्वतो विरती एवं तेसिपि । जधा इत्युपमाने, यकारस्य व्यञ्जनलोपे कृते अकारे अवशिष्टे भवति । अहाकुसलमेव भवति । किं ज्ञापकं? ततो पच्छा तस्स | अधालहूसए णाम पट्ठवेतव्वे सिया। जेसु पुण सो पच्चक्खाणं करेति ते तसथावरा ॥८५०।। स्यात् कथं तसो थावरो वा भवति? उच्यते(मू०) तसा वि वुच्चंति तसा तससंभारकडेण कम्मुणा, णामं च णं अब्भुवगतं भवति, तसाउयं च स्व॥३९८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy