SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् देशे। दर्शनं दृष्टिा देश: उपदेशो मार्गः । स्वसिद्धान्तख्यापनार्थमित्यर्थः । किञ्चान्यत्-जं तुब्भे भणह तसभूएहिं श्रीसूत्रकृताङ्ग-स्त्र पाणेहिं णिक्खिप्प दंडंति तं समयविरुद्धं ॥८४९।। चूर्णिः ॥ ३९७॥ कहं? - (मू०) भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-नो खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए, वयं णं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखं सावेंति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति-नन्नत्थ अभिजोएणं गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवति । (सूत्र ८५०) (च०) भगवं च उदाहु संति एगतिया पुरिसा भवन्ति ।' गब्भवक्कंतिया संखेज्जवासाउया आयरिया वुत्तपुव्वत्ति अतीतकालो गहितो। एगग्गहणेण वट्टमाणोवि गहितो अणागतोवि । अतीतग्गहणं तु अनादिसिद्धमार्ग ॥३९७॥ १. भगवं च णं उदाहु संतेगतिया मणुस्सा भवंति-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy