SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ।। ३९६ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् गवेषित्वात् । कतरे तुब्भे वदध तसपाणा ट्क कंठो। 'सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-जे तुब्भे वयध तसभूता पाणा तसभूता पाणा ते वयं वदामो तसा पाणा तसा पाणा' एते तसा विज्जते । तसा य तसभूता य, यद्यप्येक: भूतशब्दोऽधिकः तस्याप्यर्थः भवतो न भवतीत्यतो तुल्या। एकाश्रयत्वात् एगट्ठा । सुखं सुखोच्चारणात् । सूपनीततराप्येवं उपनीयतरा । तसा पाणा। अर्थमुपनयतीत्युपनीतं भवति । किं सुखतरं तसभूताभिधानेन । । अत्थो वण्णिज्जति ? गम्यत इत्यर्थः । तसाभिधानेन सुखतरं उवणिज्जति, भूतसद्दो पुण औपम्ये तदर्थे च वर्त्तते ।। तदर्थे तावत् जम्हा भूतो भवति भविस्सति तम्हा भूते । अथवा सीतीभूते परिणिव्वुडे य, तम्हा उसिणे उसिणभूते | जाते आवि होत्था । औपम्येऽपि स देवलोकभूते । स एवं द्विधा भूतशब्दो वर्त्तते । अप्येवं संमोहं जनयति न तु | निण्णयं । कथं ? न हि कश्चित्त्रसतुल्योऽन्यः कायोऽस्ति जेण तसभूता वच्चेज्ज । परिशेषात् तादर्थ्य एव घटते। तादर्थेऽपि च भूतशब्दमन्तरेणापि स एवार्थः । क्रुश्यति परि समन्तात् 'क्रुश आह्वाने' (पा.धा.भ्वादि ८८१) निंदध आक्रोशत इत्यर्थः । नयनशीलो नेयाउओ मोक्षं नयतीत्यर्थः, अभिमुखं नंदध प्रशंसत इत्यर्थः । अयंपि भे ॥३९६ ॥ १. आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसभूता पाणा ते वयं वयामो तसा पाणा तसा पाणा-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy