________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ३९५ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
पुट्ठो । जइ पुण तसभूतो भणेज्ज तो मुंचेज्जा। तदयुक्तं । कथं? णिच्छयणए पडुच्च णगरट्ठितो णागरओ तीर्थकाकवत् । एवं सो मए तसो ण घातेतव्वोत्ति तस्यामेव जातौ वर्तमानो न घात्यः, थावरगतो पुण ण चेव तसो भवतीत्यतो | तसट्ठाणं अघत्तं ॥८४८॥
(मू०) सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-कयरे खलु आउसंतो गोतमा ! तुब्भे वयह तसपाणा तसा आउमण्णहा? सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसभूता पाणा ते वयं वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुब्भे वयह तसभूता पाणा तसभूता पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो ! इमे भे सुप्पणीयतराए भवति तसभूता पाणा तसभूता पाणा, इमे भे दुप्पणीयतराए भवति-तसा पाणा तसा पाणा? भो एगमाउसो ! पडिकोसह, एक्कं अभिणंदह, अयं पि भे देसे णो णेयाउए भवति ।(सूत्र ८४९)
(चू०) उदओ सवायं उदए।' ण रोसेण पडिणिवेसेण वा, ओभावणट्ठता वा न केवलं, किं तु कुसलं १. सवायं उदए-मूले।
स्था॥३९५ ॥