________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३९४ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
परिणिव्वुतो । औपम्ये तावन्न घटते । किं कारणं? णत्थि अण्णो कोयि तसकायो, जधा देवलोके देवड्डी । तत्र शब्दादिगुणोपेतत्वाद्देवलोकभूतं अंतेपुरं वरं । एवं तोव णत्थि कोइ अतसओ जेण तसा तसभूता वुच्चेज्जा । तादर्थेऽपि न घटते। कथं ? जात्यभेदात् यथा उदकं अभिन्नायामुदकजातौ अशीतं शीतीभवति, शीतं वा अशीतीभवति । किमेवं त्रसस्त्रसत्वेनाविगत एव सन् त्रसीभवति, त्रसीभूतश्च पुनस्त्रसीभवति? यस्माच्चैवं तस्माद्भूतशब्दो होढ एव, होढश्चाभ्याख्यानमित्यतो येऽपि प्रत्याख्येया तेऽपि अब्भाइक्खंति । कथं ? जो हि साधु साधुभूतं भणेज्जा तेण सो अब्भक्खातो, कथं णाम सो साधू साधुभूतो पुण असाधू साधूभूतं भणंतो तं साधुमब्भाइक्खंति, कस्स णं तं हेतुं ? कस्माद्धेतोः अब्भक्खा होति, जेण तसथावराणं पाणाणं अण्णोण्णं संकमणं अविरुद्धं । सत्यप्यविरोधे तसेसु उववण्णाणं थावराणं तं तसट्ठाणं अघत्तं अघातनीयमित्यर्थः, अर्थतः प्राप्तं तसाणं थावरेसूववण्णाणं ठाणमेतं घत्तं, तदपि अणट्ठाए अघत्तं, अट्ठाए घत्तं, शेषं कण्ठ्यम् । जं च भणसि णागरओ मए ण घातेतव्वोत्ति तं गामंपि गतं यो घातेति तेण पच्चक्खाणं भग्गं भवति, एवं तसा मए ण घातेतव्वत्ति सो य थावरेत्तित्ताए गते घातेंतो तसथावरेण
॥३९४॥
१.ता-GI