________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३९३ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
असंयतं संयतं ब्रवीति सो अभ्याख्यातो भवति, संयतं वा असंजतं भणति सोवि अब्भक्खातो भवति, उक्तं 'हि'जे णं भंते ! परं असंतेणं०।' () अप्पगंपि अब्भाइक्खंति जे पच्चक्खाविधि अजाणंति, अम्हे पच्चक्खाण|विधिजाणगा। ते समणेत्ति ते आयरिया सिस्साणं समणाणं उवदिसंति जधा सावगाण एवं ण एवं पच्चक्खावेज्जाह। जेहिंवि अण्णेहिं पाणेहिं जाव सत्तेहि संजमंति तेवि, स्यात् कत्यरेऽन्ये प्राणा एगिदिए० पंचिदिए । तत्थ वणस्सतिकाए णिदरिसणं । जधा केणइ वणस्सतिकायसमारंभस्स पच्चक्खातं आईछेदस्येत्यर्थः । तत्थ णाम तेण वणस्सतिभूतस्स पच्चक्खातं । किं कारणं? सोवि संसारी कदायि पुढविकाएसु उववज्जति तेण तं पुढविकाइयं वधंतेण तुब्भंचएणं पच्चक्खाणं भग्गं भवति । अथ भूतशब्दमंतरेणंपि वणस्सइत्ति समारंभपच्चक्खाणं सुज्झति। कस्त्रसेष्वपरितोषः । अथवा जेहिवि अण्णेहि टक(६) पच्चाइक्खंति तेवि ते अब्भाइक्खंति । कथं तर्हि ? अत्र हि प्रत्याख्येया गृह्यन्ते, न तु पच्चक्खंतओ पच्चक्खावेंतओ वा कथं ते अब्भाइक्खिता भवंति ? जेण तेसु भूतशब्दः प्रयुज्यते । भूतशब्दो हि यां तां गतिं गत्वा औपम्ये वा तदर्थे वा । औपम्ये तावत् सो देवलोकभूतेऽन्तेपुरे गतो, तदर्थे तु सीतीभूतो १. च-F। २. वर्धेतेण-F। ३. भूतशब्दमंतरेणापि-F। ४. .....न्तेपुरवरगतो-EG |
॥३९३॥