SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥३९२ ॥ भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए, जेहिं वि अन्नेहिं। | पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणि वि ते अब्भाइक्खंति, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं । (सूत्र ८४८) । (चू०) णो खलु आउसो० !' पेढालस्य तत्कथं न रोचते ? उन्मार्गवर्जनवत्, को णाम सचेतणो जाणमाणो उज्जुयं खेमं आसण्णं गमणं च पंथं मोत्तूण तव्विवरीतेण पंथेण वच्चेज्जा? को वा जाणंतो णिव्विसं भोअणं मोत्तूण सविसं भुंजेज्जा ? समणा चेव माहणा, तत्पुरुषः समासः । अथवा माहणा श्रावका । एवं आइक्खंति जाव पण्णवेंति- णो खलु समणे०' समणेहिं तुल्या समणा अस्मच्छ्रमणैस्तुल्या इत्येवमाख्यान्ति । अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुगामिया भवति । अभूतोद्भावनं अभ्याख्यानं भवति, निह्नवो वा संयतवत्, जो १. नो खलु ते समणा. मूले । ॥३९२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy