________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३९१ ।।
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
न भज्यते, एवं त्रसभूता मया सत्त्वा न हन्तव्या इति स्थावरानपि हिंसतोऽपि न प्रत्याख्यानातिचारो भवति । एवं तसभूते पच्चाइक्खिउं सावगस्स थावरेसु त्रसत्वं नास्तीति कृत्वा स्थावरान् हिंसतोऽपि न त्रसप्राणातिपातातिचारो भवति । एवं सति भासापरक्कमे विज्जमाणे भासापरक्कमे णाम वाग्विषयविशेषः । स्यात् को विशेषः ? ननु । भासाभिधानभूतशब्देन सङ्ग्रहीतमित्ययं विशेषो विज्जमाणो । को हि णाम अविसेसितं पच्चक्खाइ ? कोधेण, माणोऽपि कोधाणुगतो चेव धूमाग्निवत्, लोभेण सावगा जाता संता अम्हं असणादी दाहिन्ति । देशो नाम उपदेशः दृष्टिा उपदेशः । अपिः पदार्थादिषु । उम्मग्गदेसणा य भवति, ण य तं पच्चक्खाणं सुज्झति । मोक्खं णयणशीलो याउओ। अवियाइं जाव रोयइ ।।८४७।। गौतमो भगवानाह
(मू०) सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-नो खलु आउसो उदगा ! अम्हं एयं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा भासं १. रोचइ-F।