SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णि: ॥४०२ ॥ श्रुतस्कन्धे सप्तममध्ययनम् । अघत्तं, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्ठिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पतरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवति, इति से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जण्णं तुब्भे वा अन्नो वा एवं वदह-णत्थि | णं से केइ परियाए जम्मि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते, अयं पि भे देसे णो णेयाउए भवति । (सूत्र ८५३) (चू०) 'सवायं भगवं गोतमे उदयं पेढालपुत्तं०।' णो खलु अम्ह वत्तव्वएण अस्माकं वक्तव्यं । किं उत्तरमत्र ? निमित्ताभावे नैमित्तिकाभाव इति कृत्वा प्रदीपप्रकाशवत् । तावकं प्रवादमनुसृत्य वादोऽनुप्रवादः, अनुसृत्य योऽन्यः प्रवादः, जधा 'पुढवीआउजलेण य अग्गिधणेणं तणेण य भूइटें । कज्जं जणो करेति | अत्थत्थी धम्मकामे य॥१॥'() एवं उववत्तीए णज्जति । जइ सव्वे थावरा तसेसु उववज्जेज्जा जेसु य सावएण णिक्खित्तो दंडो, पच्छा सावगस्स तेसु थावरेसु तसीभूतेसु ठाणमेतं अघत्तं । कतरे थावरा जेसु सावओ दंडं ण १. खलु आउसो अस्माकं-मूले। ॥४०२॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy