SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ४०३ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् | णिक्खिवति ? ज्ञापकं पियमाणावि हु उदयं रुवेंति । उदगं अप्काएवि पुण्णाए । अधवा अप्पगंतव्वयं संसारिणो पाणा तसा थावरेसु उववज्जंति, थावरावि तसेसु । एवं अम्हं वत्तव्वगं तुज्झेवि अणुवदध । जइ एवं सम्मं मुणध से एगतिया, ण सव्वेसि, थावराणं तसेसूववण्णाणं ठाणमेयं अघत्तं । ते पाणावि वुच्चंति ते अप्पतरा ते बहुतरा जाव णो णेआउए ।।८५३।। (मू०) भगवं च णं उदाहु-नियंठा खलु पुच्छियव्वा, आउसंतो नियंठा ! इह खलु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-जे इमे मुंडा भवित्ता अगारातो अणगारियं पव्वइया एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे णो णिक्खित्ते, केई च णं समणा जाव वासाइं चउपंचमाइं छद्दसमाइं अप्पतरो वा भुज्जतरो वा देसं दूतिज्जित्ता अगारं वएज्जा ? हंता वएज्जा। तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भग्गे भवति? णेति । एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे नो णिक्खित्ते, तस्स णं तं थावरकायं वहेमाणस्स से पच्चक्खाणे णो भग्गे भवति, से एवमायाणह णियंठा !, सेवमायाणियव्वं । (सूत्र ८५४) ॥४०३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy