SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥४०४॥ (चू०)'इह खलु संतेगतिया मणुस्सा० ।' संखेज्जवासाउया कम्मभूमगा आयरिया असावगा। दंसणसावगा वुत्तपुव्वा । तिविधो कालो गहितो, जे इमे मुंडा एतेसु इमो आङ् मर्यादायां जावज्जीवाए उक्तं भवति । तेसिं च अगारीणं केइ पव्वइता। पच्छा सो ते जइवि पुव्वि अघकारिणो तधावि ण उद्दवेंति । कदाइ ते उप्पव्वएज्जा पच्छा पच्चक्खाणी जइवि उद्दवेति वरेण अण्णेण वा केणइ कारणेण तधावि तस्स तं पच्चक्खाणं ण भज्जति । उक्तो दृष्टान्तः । अयमर्थोपनयः-एवमेव समणोवासगस्सवि थावरेसु पाणेसु दंडो णिक्खित्तो । ते य थावरा कालं काऊण तसेसु उववज्जंति । पच्छा सो तमेव ण मारेति, जधा सो पच्चक्खाणी पव्वइतं संतं ण मारेति उप्पव्वइतं मारेति एवं सावओऽवि तसं तसीभूतं न मारेइ, पुणरवि थावरीभूतं मारेमाणोवि ण अपच्चक्खाणीति । से एवमाजाणधत्ति उवसंहारो गहितो । एवं च ज्ञायमाने च सम्मं णाणं पडिवण्णं भवति। एवं ताव जेसु पच्चक्खाणं करेति तेषु कर्मभूतेषु विधिरुक्तः । इदानीं प्रत्याख्यानिनो गृह्यन्ते । ते च पूर्वमप्रत्याख्यानीभूत्वा पश्चात्प्रत्याख्यान्ति, पच्छा पुणरवि अपच्चक्खाणं भवति ॥८५४।। तं जधा ॥४०४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy