________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४०५ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
(मू०) भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो नियंठा ! इह खलु गाहावती वा गाहावतिपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमज्जा?, हंता, उवसंकमज्जा। तेसिं च णं तहप्पगाराणं धम्मे आइक्खियव्वे?, हंता आइक्खियव्वे, किं ते तहप्पगारं धम्म सोच्चा निसम्म एवं वदेज्जा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं णेयाउयं संसुद्धं सल्लकत्तणं | सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, एत्थं ठिया
जीवा सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, तमाणाए तहा गच्छामो तहा। | चिट्ठामो तहा निसीयामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहऽब्भुट्ठामो तहा उट्ठाए उढेइत्ता पाणाणं जाव सत्ताणं संजमेणं संजमामो त्ति वदेज्जा? हंता वदेज्जा । किं ते तहप्पगारा कप्पंति पव्वावित्तए ? हंता कप्पंति । किं ते तहप्पगारा कप्पंति मुंडावेत्तए? हंता कप्पंति । किं ते तहप्पगारा कप्पंति सिक्खावेत्तए ? | हंता कप्पंति । किंते तहप्पगारा कप्पंति उवट्ठावेत्तए ? हंता कप्पंति।किंते तहप्पगारा कप्पंति सिक्खावेत्तए? हंता कप्पंति । किं ते तहप्पगारा कप्पंति उवद्यावेत्तए? हंता कप्पंति । तेसिं च णं तहप्पगाराणं सव्वपाणेहिं
॥४०५ ॥