________________
श्रीसूत्रकृताङ्ग
चूर्णिः । ॥ ४०६ ॥
द्वितीयश्रुतस्कन्धे सप्तममध्ययनम्
| जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? हंता णिक्खित्ते । से णं एतारूवेणं विहारेणं विहरमाणा जाव वासाइं चउप्पंचमाइं छद्दसमाणि वा अप्पतरो वा भुज्जतरो वा देसं दूइज्जित्ता अगारं वएज्जा ? हंता वएज्जा।तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते ? णेति । सेज्जेसे जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, सेज्जेसे जीवे जस्स आरेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते, सेज्जेसे जीवे जस्स इदाणिं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, परेणं अस्संजए आरेणं संजते, इयाणिं अस्संजते, अस्संजयस्स णं सव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, से एवमायाणह णियंठा !, से एवमायाणितव्वं । (सूत्र ८५५)
(चू०) 'भगवं च णं उदाहु णियंठा खलु ।' गाहावती तधप्पगारेहिं कुलेहिं आरिएहिं भोज्जिएहि पव्वावणारिया। शेषं कण्ठ्यम्। अशुभो व्याधिः । कुष्ठादिस्तु विशेषतः । मनसा ज्ञायते मनोऽमनः स नातः दुक्खे णो | सुहे जइवि अहं तेण रोगान्तकेण अभिभूतो बंधवे भणेज्जा, हंत सम्प्रेषणे, भयात्त्रायंतीति त्रातारो इमं दुक्खं १. मूले त्विदं सूत्रमन्यथा दृश्यते । २. णियणाए इध खलु-DI