SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ४०७ ॥ | परि० एतं मम 'अर्जनरक्षणादिसमुत्थं भवन्निमित्तमेव दुक्खमुत्थितं मा बाधते, तद्भवंत एव प्रत्यापिबन्तु । स्याद् | अचेतनत्वात्, कामभोगानामामन्त्रणम् । उक्तो अगारः । दृष्टान्त उच्यते । स्यात्कि पृथक्सूत्रीकरणं ? उच्यते, दंडणिक्खेवो वुत्तो बिति तु दंडे णिक्खित्ते संभुजतिकामो दरिसितो। अधवा समणोवासगा अधिकृता । तेसिं च णो कप्पति अण्णउत्थिया वा अन्नउत्थियदेवताणि वा । साधुणा ते दूरतो वज्जेतव्वत्ति काऊणं ते उट्ठितेवि ण पच्चक्खावेस्सति |इत्यतः पृथक्सूत्रीकरणम् ॥८५५ ॥ (मू०) भगवं च णं उदाहु णियंठा खलु पुच्छितव्वा - आउसंतो णियंठा ! इह खलु परिव्वाया वा परिव्वाइयाओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मसवणवत्तियं उवसंकमेज्जा ? हंता उवसंकमेज्जा । किं तेसिं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे । तं चेव जाव उवद्वावेत्तए । किं ते तहप्पगारा कप्पंति संभुज्जित्तए ? हंता कप्पंति । ते णं एयारूवेणं विहारेणं विहरमाणा तहेव जाव | वएज्जा । ते णं तहप्पगारा कप्पंति संभुज्जित्तए ? नो तिणट्ठे समट्ठे, सेज्जेसे जीवे जे परेणं नो कप्पति १. अर्जनरक्खणादिसमुत्थ- GI द्वितीयश्रुतस्कन्धे सप्तम मध्ययनम् ॥ ४०७ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy