SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ४०८ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् | संभुज्जित्तए, सेजे(ज्जे)से जीवे जे आरेणं कप्पति संभुज्जित्तए, सेजे(ज्जे)से जीवे जे इदाणिं णो कप्पति संभुज्जित्तए, परेणं अस्समणे, आरेणं समणे, इदाणिं अस्समणे, अस्समणेणं सद्धि णो कप्पति समणाणं णिग्गंथाणं संभुज्जित्तए, सेवमायाणह णियंठा !, से एवमायाणितव्वं । (सूत्र ८५६) (चू०) णियंठा पुच्छितव्वत्ति । ते चेव पासावच्चिज्जा णियंठा पुच्छिज्जंति तुब्भंपि किं पुरिसं मतं उदाहु णावि? अधवा पुच्छिज्जंति तुब्भंपि किं दाान्तिकोऽर्थो दृष्टान्तेन साध्यते, न तु प्रतिज्ञामात्रादेव सिद्धिः आज्ञामात्रादिति चेत् ? सर्वस्य सर्वसिद्धिरिति परिशेषात् दृष्टान्तसिद्धिरिति । तत्र दृष्टान्तः । इह खलु परियागा चरगादयः परियाइयाओ तेसिं चेव यथास्वं प्रव्रजिताः स्त्रियः । यथा चरिका भिक्षुणीत्यादि । अण्णउत्थियाइं तित्थायतणाई। ते चेव पासंडिया चरगादयः । ते पुण केइ चरगेसु चेव वच्चंति, केयि अण्णे चरगतच्चण्णियादी वुत्ता जेसु पच्चक्खाति सावओ। जे य पच्चक्खायंता सावगा आगारिणो परियाइगा य ।।८५६।। ___इदाणि जं वुत्तं णत्थि णं से केइ परियाए जेण समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते सव्वपाणेहिं से दंडे | अणिक्खित्ते, तत्थ वुच्चति ते दुविधा सावगा साभिग्गहा य निरभिग्गहा य, साभिग्गहे पडुच्च वुच्चति - ॥४०८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy