________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४०९॥
द्वितीयश्रुतस्कन्धे सप्तममध्ययनम्
(मू०) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-णो| खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए, वयं णं चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु | पडिपुण्णं पोसधं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणातिवायं पच्चाइक्खिस्सामो, एवं थूलगं मुसावादं थूलगं अदिण्णादाणं थूलगं मेहुणं थूलगं परिग्गहं पच्चाइक्खिस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु मम अट्ठाए किंचि वि करेह वा कारावेह वा, तत्थ वि पच्चाइक्खिस्सामो, ते अभोच्चा अपेच्चा असिणाइत्ता आसंदिपेढियाओ पच्चोरुभित्ता, ते तहा कालगता किं वत्तव्वं सिया ? सम्मं कालगत त्ति वत्तव्वं सिम । ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्ठिइया, के बहुतरगा पाणा जेहिंसमणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवति, इति से महयाओ० जण्णं तुब्भे वयह तं चेव जाव अयं पि भे देसे णो णेयाउए भवति । (सूत्र ८५७)
॥४०९ ॥