________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ४१०॥
(चू०) भगवं च णं० ।' भगवं तित्थगरो चशब्देन शिष्या ये चान्ये तीर्थकराः । संतेगतिया समणोवासगा जेसि । च णं णो खलु वयं पव्वइत्तए । वयं णं चाउद्दसट्ठमुद्दिछ । पडिपुण्णंति चतुर्विधं । थूलगं पाणातिपातं पच्चक्खाइस्सामो
द्वितीय
श्रुतस्कन्धे जाव थूलगं परिग्गहं । सो चतुर्विधं पोसहितो णियमा सामाइयकडो चेव होति । सामाइयकडो य भणति-मा खलु ।
सप्तमममेट्टाए किंचि रंधणपयणण्हाणुम्मद्दणविलेवणादी करेध । महेलियं अण्णं वा भणति-कारवेहित्ति इस्सरमहेलिया मध्ययनम् दासीण महाणसियाण वा संदेसगं देति । तत्थ वि पविस्सामोत्ति । एवं पगारे संदेसए दातव्वे । अधवा यदन्यत् सामाइयकडेण कर्त्तव्यं तत्थवि पच्चक्खाणं करिस्सामो ते। अभोज्जत्ति अपेयत्ति आहारपोसहो गहितो। असिणाइंतित्ति सरीरसक्कारपोसधो । आसंदपलियं० दब्भसंथारगतो सक्कारपोसहो चेव । सातासोक्खाणुबन्धो य सुसिरं च । जे पुण ते तधा पोसधिया कालं करेज्ज आसुक्कारगेलण्णेण सूलादिणा अहिडक्का य णणु पोसधकरणेण चेव दंडणिक्खेवो । एवं सव्वपोसधे विज्जणीवातादिएण वा वग्घादीणा वा कुड्डपडणेण वा ते किंति? वत्तव्वा संमं कालगता, न बालमरणेनेत्यर्थः ।। नागार्जुनीयास्तु सामाइयकडेत्ति काउं सव्वं पाणातिवातं पच्चक्खाइक्खिस्सामो तद्दिवसं, उक्तं हि-'सामाइयंमि तु
॥४१०॥ १. शिष्यान्-D,II २. मम अट्ठाए-DI ३. पच्चाइक्खिस्सामो-F।