________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४११॥
मध्ययनम्
|कते।' (आवश्यकनियुक्तिः ८०१) यतश्चैवं तेण जं भणितं णत्थि णं से केयि परियाए जेण समणोवासगस्स
द्वितीय| एगपाणाए वि दण्डे णिक्खित्ते । णणु पोसधकरणेण चेव दंडणिक्खेवो एवं सव्वपोसधे देसपोसधेवि देसदंडणिक्खेवो,
श्रुतस्कन्धे उक्तञ्च-'जत्तो जत्तो णियत्ति०।'( ) एवं ताव साभिग्गहा वुच्चंति ॥८५७।।
सप्तम___(मू०) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति, णो । | खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठ
पुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसंलेहणाझूसणाझूसिया | भत्तपाणपडियाइक्खिया कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणातिवायं पच्चाइक्खिस्सामो
जाव सव्वं परिग्गहं पच्चाइक्खिस्सामो तिविहं तिविहेणं,मा खलु मम अट्ठाए किंचि वि जाव आसंदिपेढियाओ | पच्चोरुहित्ता ते तहा कालगया किं वत्तव्वं सिया? समणा कालगता इति वत्तव्वं सिया । ते पाणा वि वुच्चंति जाव अयं पि भे देसे नो नेयाउए भवति । (सूत्र ८५८)
॥४११॥