SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥४११॥ मध्ययनम् |कते।' (आवश्यकनियुक्तिः ८०१) यतश्चैवं तेण जं भणितं णत्थि णं से केयि परियाए जेण समणोवासगस्स द्वितीय| एगपाणाए वि दण्डे णिक्खित्ते । णणु पोसधकरणेण चेव दंडणिक्खेवो एवं सव्वपोसधे देसपोसधेवि देसदंडणिक्खेवो, श्रुतस्कन्धे उक्तञ्च-'जत्तो जत्तो णियत्ति०।'( ) एवं ताव साभिग्गहा वुच्चंति ॥८५७।। सप्तम___(मू०) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति, णो । | खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठ पुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसंलेहणाझूसणाझूसिया | भत्तपाणपडियाइक्खिया कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणातिवायं पच्चाइक्खिस्सामो जाव सव्वं परिग्गहं पच्चाइक्खिस्सामो तिविहं तिविहेणं,मा खलु मम अट्ठाए किंचि वि जाव आसंदिपेढियाओ | पच्चोरुहित्ता ते तहा कालगया किं वत्तव्वं सिया? समणा कालगता इति वत्तव्वं सिया । ते पाणा वि वुच्चंति जाव अयं पि भे देसे नो नेयाउए भवति । (सूत्र ८५८) ॥४११॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy