SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥३३४॥ प्राणघातफलेन संयुज्यते। अयमन्यः कुशलचित्तप्रामाण्यात् कुर्वन्नपि प्राणातिपातं तत्फलं न संयुज्यते, यत्रायं पाठः(मू०) अहवा वि विभ्रूण मिलक्खु सूले, पिन्नागबुद्धीए णरं पएज्जा । कुमारगं वा वि अलाउए त्ति, न लिप्पती पाणवहेण अम्हं ।।२७॥ (सूत्र ८१४) (चू०) अधवावि विद्धण मिलक्ख सूले०।' अथेत्यानन्तर्ये वा विभाषादिषु 'मिलक्खु'त्ति अणारिया | अधवा आरिएवि जे मिलक्खुकम्माणि करेंति । स एवं मेच्छोपि भूत्वा क्षुधातः पिंडांगपिंडीयमिति कृत्वा पुरुषमपि शूलेण वेळू अगणिकाये पएज्जा खाइत्तुकामो । कुमारगं वावि अलाउअबुद्धीए पउलेतुं खाइस्सामि त्ति पएज्जा। ण लिप्पति पाववधेण अम्हं । एवं तावदस्माकं अपचेतनकृतप्राणातिपाते नास्ति (दोषः) । यद्यपि च भवानन्यो वा कश्चिन्मन्यते अनपाये अपायदर्शी यथा भवंतो मांसाशिन इति तत्राप्यनभिसंधित्वादेवास्माकं त्रिकरणशुद्धं मांसं भक्षयतां नास्ति दोषः ॥२७॥ १. मिलक्खु-मूले । २. पिन्नाग....मूले। ॥३३४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy