________________
श्रीसूत्रकृताङ्ग चूर्णि :
॥ ३३३ ॥
तायितव्ये० ।' ( ) इत्येवं चित्तमूलो धर्म्म:, अधर्मोऽपि चित्तमूल एव ॥२५॥
स्यात् कथमधर्मश्चित्तमूल: ? उच्यते
-
(मू० ) पिण्णागपिंडीमवि विद्ध सूले, केई पएज्जा पुरिसे इमे त्ति ।
अलाउयं वावि कुमारए त्ति, स लप्पती पाणवहेण अम्हं ॥ २६ ॥ (सूत्र ८१३ ) (चू० ) ' पिण्णागपिंडी० ।' जति कोति आसन्नवेरो वेरिओ जो बालरूवाई ण मुयति सो ते वेरिए मारेतुं | चेडरूवाइंपि मारेमित्ति ववसितो । सुव्वंति य केइ वेरिया जे गब्भेवि विर्गितंति महिलियाणं । मा एते वद्धमाणा सत्तुणो होर्हिति । तत्थ समावत्तीए खलपिंडी पल्लंकए पोत्तेण ओहाडित्ता मन्दप्रकाशे गृहैकदेशे वा सो तेण तिव्ववेराभिभूतेण एस दारओत्ति काऊण सत्ति कुंतो वा सत्ती वा तिसूलं वा एवं विद्धं चिंतेति - कदायि एस अमम्मविद्धो जीवेज्जा, पच्छा तधेव सूलप्रोतं अग्गिम्मि पयति । एवमेव अलाउअं अदीर्घ पल्लंकए वा भूमीए वा पाओगं वा आपाउदगं वा मन्दप्रकाशे एस तेसिं वेरियाणं कुमारओत्ति पयति सूले विद्धुं अवेद्धुं वा । स प्रदुष्टचित्तत्वात् लिप्पति प्राणिवधेण अहणंतोवि सत्तं ' अम्हं 'ति अम्हं सिद्धंते । एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं
द्वितीयश्रुतस्कन्धे
षष्ठ
मध्ययनम्
॥ ३३३ ॥