________________
श्रीसूत्रकृताङ्ग
चूर्णि : ॥३३२॥
दसविधे धम्मे ट्ठितो भगवं । ते तु वणिज्जा। किमत्थं धम्मे स्थित इति चेत् ? कम्मविमोक्खणट्ठाते। पुनः कर्मविमोक्षार्थं
द्वितीयअभ्युत्थिता । (ते) धनार्थं तूत्थिताः । तदेवं अणेगगुणसहस्रोपेतं । ‘आतदंडे 'त्ति आत्मानं दण्डयंति जीवोवघातित्वात्,
श्रुतस्कन्धे समाचरंति इति समं आचरंता समाचरंता । तुल्यं कुर्वन्त इत्यर्थः । समानयंतो वा समानं कुर्वन्त इत्यर्थः । एतद्धि तवस
षष्ठघोरमज्ञानं चेति । तमेवं प्रतिहत्य निर्वचनोऽयमिति कृत्वा चाजीवकगुरुं गोशालं भगवन्तमेव प्रति ययौ । तथाकेन । मध्ययनम् गोशालमवधीरितं मत्त्वा द्वाभ्यां कारणाभ्यां तुष्टाः शाक्यपुत्रीया भिक्षवः । कथमिति चेत् ? यदेष अस्माकं प्रत्यक्षतोऽनेन | निगृहीतः, यच्चास्माकमिदानीं श्लाघ्य बहुपरिवारो राजपुत्रोऽस्माकमायास्यतीति । अतः गुणशीलमुद्यानं भगवत्समीपं | प्रयातस्य संबहुला भूत्वा बुद्धसिद्धान्तं ग्राहयिष्याम इति पुरस्तात्स्थित्वाऽऽह 'भो ! भो ! भव्य महासत्त्व आर्द्रकराजपुत्र ! स्वागतं ते । कुत आगम्यते? क्व च यासीति?' [स] (तेन) 'भगवत्समीपं यामि' इत्युक्ते भिक्षुकास्ते तमूचुः-इदमपि तावदस्य सिद्धान्तं शृणु, श्रुत्वा च सम्प्रतिपद्य(स्व) पण्डितवेदनीयो ह्यस्मत्सिद्धान्तः सूक्ष्मश्च चित्तमूलत्वाद्धर्मस्य। तदेव च नियन्तव्यम् । किं कायेन काष्ठभूतेन वृथा तापितेन? आह हि - 'मनःप्लवङ्गमा०।'( )तथा चोक्तं-'चित्ते
॥३३२ ।। १. समायरंता-मूले।