SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३३१॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् लाभओ । जतिवि लाभओ तोवि अग्गिचोरादिसामण्णत्तणेण य जं खज्जइ दिज्जइ तेण अणच्चंतिओ वदंतित्ति, जुज्जइ, एते दो पगारा अणेगंतिय, अधवा विपद अवार्या, दोऽवि पगारा अणुदए चेव, न लाभ इत्यर्थः । तद्विपरीतस्तु |णिज्जरा उदयो, यत उच्यते से उदए से णिज्जरा लाभः, मोक्षगतस्य सादिअणंतत्वं अणंतप्राप्ते । 'अणंतपत्ते तं उदयं ।' लाभक इत्यर्थः । साहति-आख्याति सिलाहति वा प्रशंसतीत्यर्थः । णातीति ज्ञातिकुलीयः । त्रायतीति त्राती। स चैकः एकान्तिकत्वादात्यन्तिकत्वाच्च परमलाभक इति । तदेवं वणिग्भ्यः भगवन्तं सुमहद्भिविशेषैर्विशिष्टं सन्तं यत्नैः समानीकरोषि तं पुनरयुक्तं ॥२४॥ कतर्विशेषयन्ति? णणु जे समारम्भादिभिः पञ्चभिविशेषैराख्याताः, इमे चान्ये विशेषाः, तद्यथा(मू०) अहिंसयं सव्वपयाणुकंपी, धम्मे ठितं कम्मविवेगहेडं। तमायदंडेहिं समायरंता, अबोहिए ते पडिरूवमेयं ॥२५॥ (सूत्र ८१२) (चू०) अहिंसकं० ।' अहिंसको भगवान् । ते हिंसका । सव्वसत्ताणुकंपी च भगवं । ते णिरणुकंपा । १. अहिंसयं-मूले। धा॥३३१॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy