________________
श्रीसूत्रकृताङ्ग
चूर्णिः ।। ३३०॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(चू०) 'आरंभगं चेव परि० ।' आरम्भो, क्रयसकटभरादीनां पचनपाचनच्छेदनादीनां च हिंसाद्वाराणां ।। परिग्रहो ममीकारः धनधान्यादिसंरक्षणं च । परिग्रहार्थमेव चारम्भः क्रियते तमारम्भं परिग्रहं च अवियोसिया णाम | अवोसिरिङ । णिस्सिता तंमि आरंभे परिग्गहे वा । पुव्वापरसंबंधे च णिस्सिता, आत्मन इति जीवान् दण्डयति बन्धवधपरितावणोद्दवणादीहिं तदुःखोत्पादनाद्वा आत्मानं दण्डयति संसारे । किञ्चान्यत् 'तेसिं च से उदए' तेसिं वणियाणं सो उदइओ' त्ति सो लाभओ चाउरंतमणंतसंसाराय भवति, ण तु इह धम्मकधारज्जलाभो पुण चाउरंतसंसारविप्पमोक्खाय ॥२३|| किञ्चान्यत् - (मू०) णेगंत णच्चंतिय उदये से, वयंति ते दो विगुणोदयंमि ।
से उदए सातिमणंतपत्ते तमुदयं साहति ताइ णाती ॥२४॥(सूत्र ८११) (चू०) 'णेगंत णच्चंतिय० ।' सव्वेसि वणियाण उदओ ण एगंतिओ होइ, कयाइ छेदओ होति, कदाइ १. अविउस्सिया-मूले । २. से उदए-मूले ।
॥३३०॥