SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ।। ३३०॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (चू०) 'आरंभगं चेव परि० ।' आरम्भो, क्रयसकटभरादीनां पचनपाचनच्छेदनादीनां च हिंसाद्वाराणां ।। परिग्रहो ममीकारः धनधान्यादिसंरक्षणं च । परिग्रहार्थमेव चारम्भः क्रियते तमारम्भं परिग्रहं च अवियोसिया णाम | अवोसिरिङ । णिस्सिता तंमि आरंभे परिग्गहे वा । पुव्वापरसंबंधे च णिस्सिता, आत्मन इति जीवान् दण्डयति बन्धवधपरितावणोद्दवणादीहिं तदुःखोत्पादनाद्वा आत्मानं दण्डयति संसारे । किञ्चान्यत् 'तेसिं च से उदए' तेसिं वणियाणं सो उदइओ' त्ति सो लाभओ चाउरंतमणंतसंसाराय भवति, ण तु इह धम्मकधारज्जलाभो पुण चाउरंतसंसारविप्पमोक्खाय ॥२३|| किञ्चान्यत् - (मू०) णेगंत णच्चंतिय उदये से, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते तमुदयं साहति ताइ णाती ॥२४॥(सूत्र ८११) (चू०) 'णेगंत णच्चंतिय० ।' सव्वेसि वणियाण उदओ ण एगंतिओ होइ, कयाइ छेदओ होति, कदाइ १. अविउस्सिया-मूले । २. से उदए-मूले । ॥३३०॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy