________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३२९ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(०) वित्तेसिणो ।' वित्तं हिरण्णसुवण्णवित्तं एसति गणो, मिथुनभावो मैथुनं, संप्रगाढा २ समस्तं गाढाः सम्प्रगाढाः, भुज्यत इति भोजनं अशनादी । व्रजन्ति । भोजनं अशनादि, व्रजन्ति दिशः सक्षेपार्थं ते वणिजा। वित्तं किमर्थमेषमाणा दिशो व्रजन्ति ? उच्यते, मैथुनार्थं भोजनार्थं वेति, आह हि - 'शिश्नोदरकृते पार्थ!'( ) विरक्ताः स्त्रीकामेभ्यो जितजिह्वेन्द्रियाश्च । वयं तु तुर्विशेषणे विरक्ता: अन्यतीर्थेभ्यः, किं पुनहिभ्यः । त एवं इत्थिकामेसु | वित्तादि(सु) भोयणे रसेसु अ अज्झोववण्णा वणिया, जधा रसेसु तथा सेसेसुवि विसएसु सद्दातिसु, अधवा रस इति सुखस्य आख्या, आह हि-'आस्वादे शीघ्रभावे च०।'( ) तथा चाह-'विषया विनिवर्त्तन्ते, निराहारस्य देहिनः०।'( ) रसवर्ज, रसेसु गृद्धति सुखेसु गिद्धा इत्यर्थः ।।२२।। इतश्च सामान्यवृत्तं भवतां वणिजां, कथम् ? - (मू०) आरंभयं चेव परिग्गहं च, अविउस्सिया णिस्सिय आयदंडा।
तेसिं च से उदए जं वयासी, चउरंतणंताय दुहाय णेह ॥२३॥(सूत्र ८१०)
॥३२९ ॥
| १. तुसतिं गणो-B.CI