SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥३२८ ॥ (मू०) समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमीणा । ते णातिसंजोगमविप्पहाय, आयस्स हेउं पकरेंति संगं ॥२१॥(सूत्र ८०८) (चू०) समारभंते हि वणिया०।' समारभंते क्रयविक्रयभंडसगडवाहणपयणपयावणादीहिं आरंभंता समारभंति छक्कायभूतग्रामं । परिग्रहो दुपदं चउप्पदं धणं धण्णहिरण्णसुवण्णादी तं एवं ममायमीणा रक्खंता णट्ठविणटुं च सोअंता उवणिज्जंता य सुबहुं पावकम्मं कलिकलुसं तु एवं वृत्ता। स एवं कम्मसमाचारो य णातिसंजोगो, तं अभिग्गहाय तेर्सि | अप्पणो य अट्ठाए। आयहेतुति आयलाभओ लाभट्ठाए एए णाइसंजोगा तस्सट्ठाएत्ति वुत्तं होति । भृशं करेंति प्रकरेंति | सक्ति [सयं](संगं) ॥२१॥ किञ्चान्यत्-ते हि वणिजा(मू०) वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति । वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥२२॥ (सूत्र ८०९) | १. समारभंते वणिया-मूले । २. णातिसंजोगमविप्पहाय-मूले । ३. आयस्स हेउं-मूले। ॥३२८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy