________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥३२८ ॥
(मू०) समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमीणा ।
ते णातिसंजोगमविप्पहाय, आयस्स हेउं पकरेंति संगं ॥२१॥(सूत्र ८०८) (चू०) समारभंते हि वणिया०।' समारभंते क्रयविक्रयभंडसगडवाहणपयणपयावणादीहिं आरंभंता समारभंति छक्कायभूतग्रामं । परिग्रहो दुपदं चउप्पदं धणं धण्णहिरण्णसुवण्णादी तं एवं ममायमीणा रक्खंता णट्ठविणटुं च सोअंता उवणिज्जंता य सुबहुं पावकम्मं कलिकलुसं तु एवं वृत्ता। स एवं कम्मसमाचारो य णातिसंजोगो, तं अभिग्गहाय तेर्सि | अप्पणो य अट्ठाए। आयहेतुति आयलाभओ लाभट्ठाए एए णाइसंजोगा तस्सट्ठाएत्ति वुत्तं होति । भृशं करेंति प्रकरेंति | सक्ति [सयं](संगं) ॥२१॥ किञ्चान्यत्-ते हि वणिजा(मू०) वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ।
वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥२२॥ (सूत्र ८०९) | १. समारभंते वणिया-मूले । २. णातिसंजोगमविप्पहाय-मूले । ३. आयस्स हेउं-मूले।
॥३२८॥