SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३२७ ॥ (चू०) 'णवं ण कुज्जा० ।' जतो ताव कम्मखवणट्ठा उद्वितस्स णवं ण बज्झति तेण संजमं करेति, जेण विधुणिज्जइ पुराणगं पावं तेण तवं करेइ। चेच्चा छड्रेतुं असोभणमति अमति । अण्णहेतुं वा पूजापरियारहेतुं वा ण द्वितीय श्रुतस्कन्धे कधेति । तीर्णोवि परान् ‘तायती 'ति त्रायति । स्याद् धर्मकथायां कः प्रस्तावः संजमस्य तपसो वा यद् ब्रवीषि ‘णवं षष्ठण कुज्जा विहुणे पुराणं?' तदुच्यते-णाणं सिक्खति णाणं गुणेति णाणी णवं ण बंधेति । किंच-[ण] (सो) य खलु, मध्ययनम् णाणपरिणतो। तेण संवृतो। संवर एव संवरस्तथावि अन्नतरो धम्मकधावसाणो पंचविधो सज्झाओ। इच्चेवं धम्मकथाएवि | संवरट्ठाणं उत्तरोऽस्ति तेनोच्यते-'णवंण कुज्जा विहुए।' एतावता बंभचेरं । एतदेव तद् ब्रह्मणः पदं, ब्रह्मपदं वा, | ब्रह्मव्रतं वा । किमिति चेत् ब्रह्मेति चरितं दुविधं तवचरणं संजमजोगो तं उवेतः । उदइओ लाभओ संजमस्स तवस्स वा, उक्तं हि-'उदइग पक्खेवं०।'( ) उदएण जस्स अट्ठो भवति । समणो भगवानेव । एवं ब्रवीमि उदाहरणैकदेशं ब्रवीमि, न तु सर्वं साधर्म्यमस्ति भगवतो वणिज्जेहिं ॥२०॥ कधं ? - |॥३२७॥ १. णाणं गुणेति णाणेण कुणइ किच्चाई णाणी णवं ण बंधेति-JI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy