________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३२६ ॥
(मू० ) पण्णं जहा वणिए उदयट्ठी, आयस्स हेडं पगरेति संगं ।
समणे नायपुत्ते, इच्चेव मे होति मती वियक्का ॥ १९ ॥ ( सूत्र ८०६ )
(चू० ) वणियतुल्लो सो णासो पण्णं जधा । पण्णंति तमिति पण्णगं गणिमधरीमादि । उदओ लाभओ । उदयस्स | अट्ठाए आयस्स हेतुं । एतीत्यायो लाभ इत्यर्थः । 'षञ्ज संगे' (पा.धा. भ्वादि १०१२ ) षञ्जनं सक्तिर्वा संग: । जत्थ लाभओ तत्थ वणिया भंडं घेत्तूण वच्चंति । एवं णाम तुज्झवि तित्थगरो जत्थ लाभओ तत्थ वच्चति कथेति वा इत्यतो ब्रवीमि 'ततोवमे' । इति एवं इच्चेवं होति मम तक्का। तर्का मति मीमांसा वा ॥ १९ ॥
इत्युक्तो गोशालेन राजसूनुराह - अस्तीयं एकदेसोपमा जधा लाभगट्ठी वणिओ ववहरति एवं भगवं लाभट्ठी तवं च संजमं च करेइ । तस्स के गुणा भवंति ? तदुच्यते
(मू०) नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई तायति साह एवं ।
एतावया बंभवति त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ॥२०॥ (सूत्र ८०७ )
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३२६ ॥