________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३२५ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(चू०) गंता व तत्थ०।' वृत्तं । पसिणं प्रश्नः प्रजावत् पण्णे जाणति धुवं पडिवज्जिस्संति तत्थ गंतुं कधेति । जेवि सोउं एंति तेसि पि ट्ठाणट्ठितो चेव कधयति । [ण] जाणति जं जुत्तं । जत्थ ण कोइ पडिवज्जति तत्थ ण वच्चति, अमूढलक्ष्यत्वात्। ठाणत्थोविण कधेति जत्थ ण कोइ पडिवज्जति । किं भणसि? जइ सो एवं वीतरागो सव्वण्णू कथयतो कीस अणारिए देसे गंतुं ण संबोधयति? तत उच्यते-अणारिया जे देसा सगजवणादी दृष्टिदर्शनं परित्ता इति परित्तदर्शना | (न) दीर्घदर्शना न दीर्घसंसारदर्शिनस्तदपायदर्शिनो वा । इहलोकमेवैकं पश्यन्ति । को जाणति परलोगो? शिश्नोदरपरायणाः न एते धर्मं प्रति पश्यन्त इति शङ्कमान इत्यर्थः, शंकाशब्दो ज्ञानार्थ एव तदुभये मन्तव्यः, आह हि-'शङ्के प्रहर्षमतुल०
( )जेविय आरियदेशेषु अणारियदेसेण अपरित्ता गामा णगरा य तत्थविण वच्चइ, ण तेसिं कधयति। तदेवं भगवंतो | देसे तारिसएवि अणारियतुल्ले ण एत्थं धम्मं कोइ पडिवज्जइत्ति । न तु भयाद्भगवतां । सदेवासुराए परिसाए, वादे अपरायिताणं तिण्णि वादी स चेव तेसिं चेव । भवद्विधाः परपासंडतित्थगरापि न शक्नुवन्त्युत्तरं दाउं, किं तर्हि तच्छिष्या । अलब्धनिष्ठाः प्रसभमिद्धाः तिष्ठन्तु ताव ॥१८॥
एवमुक्त आर्द्रकेन गोशालः पुनराह-अस्तु ताव जत्थ जत्थ पडिवज्जति धम्मं तत्थ तत्थ गमणं कधणं च
॥३२५ ॥