SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३२४॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (चू०)'णाकामकिच्चा० । 'कमु इच्छायां' करणीयं कृत्यं अकामं कृत्यं करोति अकामकिच्चं । तत्र | वादकामः कथयति बालवत् मन्यमानोऽपि नापि परानुरोधात् न गौरवाद् वा । न बालकिच्चंति न बलात्काराद् । इस्वदीर्घते विवक्षानुलोम्यात् । बलकिच्चेति वक्तव्ये बकारस्य दीर्घत्वे कृते णाम बालकिच्चा भवति । जधा बलं ण ण वा रायाभियोगेणं । कुतस्तदिदं भयं जितभयस्य? स्यात्कथं व्याकरोति? तदुच्यते, एभिरकामकृत्यादिदोषैविप्रमुक्तः विविधं विशिष्टमन्येभ्यो बालादिभ्यो वाकरेति विधया करेति । पुच्छंति तमिति प्रश्नः पुट्ठो अपुट्ठो वा । जेण अपुट्ठो करणाइंपि अस्थि । जधा 'चिरसंसिट्टो सि मे गोतमा ! ०' आयाति ठाणाणि य ॥१७॥ अथ ब्रवीषि किं वीतरागस्स धम्मदेसणाए? कथं वा गंतुं कथेति? तत्थवि अणियमो। कत्थयि गंतुं कधेति । मज्झिमं गंतुं तप्पढमताए गणधरा संबोधिता । तत्थ गंतुं कधेति । तं वंदणवत्तीयादिहिं आगताणं देवाणं पाएण पंति चेव । तेनोच्यते - (मू०) गंता व तत्था अदुवा अगंता, वियागरेज्जा समियाऽऽसुपण्णे। अणारिया दंसणतो परित्ता, इति संकमाणो ण उवेति तत्थ ॥१८॥(सूत्र ८०५) ॥३२४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy