________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३२४॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(चू०)'णाकामकिच्चा० । 'कमु इच्छायां' करणीयं कृत्यं अकामं कृत्यं करोति अकामकिच्चं । तत्र | वादकामः कथयति बालवत् मन्यमानोऽपि नापि परानुरोधात् न गौरवाद् वा । न बालकिच्चंति न बलात्काराद् । इस्वदीर्घते विवक्षानुलोम्यात् । बलकिच्चेति वक्तव्ये बकारस्य दीर्घत्वे कृते णाम बालकिच्चा भवति । जधा बलं ण ण वा रायाभियोगेणं । कुतस्तदिदं भयं जितभयस्य? स्यात्कथं व्याकरोति? तदुच्यते, एभिरकामकृत्यादिदोषैविप्रमुक्तः विविधं विशिष्टमन्येभ्यो बालादिभ्यो वाकरेति विधया करेति । पुच्छंति तमिति प्रश्नः पुट्ठो अपुट्ठो वा । जेण अपुट्ठो करणाइंपि अस्थि । जधा 'चिरसंसिट्टो सि मे गोतमा ! ०' आयाति ठाणाणि य ॥१७॥
अथ ब्रवीषि किं वीतरागस्स धम्मदेसणाए? कथं वा गंतुं कथेति? तत्थवि अणियमो। कत्थयि गंतुं कधेति । मज्झिमं गंतुं तप्पढमताए गणधरा संबोधिता । तत्थ गंतुं कधेति । तं वंदणवत्तीयादिहिं आगताणं देवाणं पाएण पंति चेव । तेनोच्यते -
(मू०) गंता व तत्था अदुवा अगंता, वियागरेज्जा समियाऽऽसुपण्णे।
अणारिया दंसणतो परित्ता, इति संकमाणो ण उवेति तत्थ ॥१८॥(सूत्र ८०५)
॥३२४॥