________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३३५ ॥
कथं ? इह हि
(मू० ) पुरिसं व वेद्धूण कुमारकं वा, सूलंमि केई पए जाततेए ।
पिण्णायपिंडी सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८ ॥ ( सूत्र ८१५ ) (चू०) 'पुरिसं पवेद्धूण० ।' जइ कोइ अजाणतो पुरिसं वेद्धुं कुंतेण वा सूलेण वा अप्रकाशावस्थितं कुमारकं वा बालमित्युक्तं । एतं गिलाणभिक्खुस्स छिन्नभत्तस्स दुब्भिक्खादिसु जाततेये पइतुं पिंडीयमिति पउलितं सुगंधं सुहं खाइस्संति सती बुद्धिः तस्यां कल्पति । 'बुद्धाणं 'ति नित्यमात्मनि गुरुषु च बहुवचनं । बुद्धस्सवि ताव कप्पति किमु ये तच्छिष्याः ? अथ बुद्धस्यापत्यानि बौद्धानि तेसि णं कप्पति पारणए भोजनायेत्युक्तं भवति । सर्वावस्थासु अचित्तत्तं कर्म्मचयं न गच्छति । अविज्ञानोपचितं ईर्यापथिकं स्वप्नान्तिकं चेत्यस्माकं कर्म्मचयं न गच्छति । एवं तावच्छीलमूलो धर्म्म उक्तः ||२८|| अथेदानीं दानमूल:
द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम्
॥ ३३५ ॥