SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। ३३६ ॥ (मू०) सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए भिक्खुगाणं । पुणखंधं सुमहज्जणित्ता, भवंति आरोप्य महंतसत्ता ॥ २९ ॥ ( सूत्र ८१६ ) (चू०) 'सिणायगाणं० ।' स्त्राद्वासु धूतगुणेसु युक्ता । एतेसिं एवंगुणजायियाणं अभिगततया घातस्य [नां] दोण्णि सहस्से भिक्खुयाणं भोजावेति समांसगुडदाडिमेनेष्टेन भत्तेन । ते पुण्णखंधसंस्कार नाम पञ्चस्कंधा । स त्रिविधः पुण्या अपुण्यास्तं निजा इति ते तं आरोप्पं, ते हि प्रक्षीणकल्मषप्रायाः चतुःप्रकारा आरोप्या देवाः । ते भवन्त्याकाशोपकाः विज्ञानोपकाः अकिंचणीकाः णो सण्णिणो णो असण्णिणो दातारः। सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः । | महतां इति प्राधान्ये महाशब्दः । अधवाऽऽर्द्रकस्याऽऽमन्त्रणं क्रियते हे महासत्त्व ! इत्यर्थ: । तदेवमिह स भगवता बुद्धेन दानमूलो शीलमूलश्च धर्मः प्रणीतः । तदेहि समागच्छ बौद्धसिद्धान्तं प्रतिपद्यस्व ॥ २९॥ इत्येवं बौद्धभिक्षुकैरुक्त आर्द्रकोऽनादरयाव्याकुलया दृष्ट्या तान् दृष्ट्वोक्तवान्- भो शाक्य ! यद्ब्रूषे जो पिण्णागं पुरिसबुद्धीए सूले विधति पचति वा जानते य अलाउअं वा कुमारबुद्धीए किर लिप्पति पाणवधेण अकुशलचित्तो १. स्नातासुधदशस्त - B, C | २. विविधः 1। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३३६ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy