________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ १०६ ॥
| छिंदित्ता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति, अकस्मात् दंडे, एवं खलु तस्स तप्पत्तियं सावज्जे | त्ति आहिज्जति, चउत्थे दंडसमादाणे अकस्मात् दंडवत्तिए त्ति आहिते । ( सूत्र ६९८ )
१
(चू० )' 'अहावरे चउत्थे अकम्हावत्तिएत्ति आहिज्जइ० ।' अकस्मात् नाम हेत्वर्था पञ्चमी अकस्मात् । से जहाणामए केइ [ता] (जा) व पव्वतविदुग्गंसि वा । मिगवुत्तीए मृगा एव यस्य वृत्तिः । सङ्कल्पो नामाभिप्रायः मृगान् | मारयिष्यामीति कृत्वा गृहान्निर्गच्छति, तदेवास्य प्रणिधानं बुद्धिरभिप्राय इत्यनर्थान्तरम् । अथवा प्रणिधानं वीतं संगमादीहिं अप्पाणं णिवेन्ति, उक्तं हि - 'वीतं सयणो सरणो० ।' ( ) ' मिगवधाए गंता' एते मिगात्ति कट्टु जाव णिसिरति से मिगं वस्सामि त्ति कट्टु । तित्तरंति वा जाव कविजलं वा विधित्ता भवइ । जहा मृगं तहा अण्णं दुपदचतुष्पदं सिरीसिवं वा विधित्ता भवति । इति खलु से अण्णस्स अट्ठाए जाव से जधाणामए केइ पुरिसे सालिमाती णिलिज्जमाणेत्ति णिद्देमाणे अन्नतरं अन्नतरस्स हत्थं निसिरति । सत्थं वा असिगमादी । से समागमे वा मदणकाले सुगंधी तणजातिसालिमाई छिंदित्ता भवति । 'इति ( खलु) से अण्णस्स अट्ठाए अण्णं फुसति' १. अहावरे चउत्थे दंडसमादाणे अकस्माद्दंडवत्तिए त्ति आहिज्जइ-मूले । २. वणविदुग्गंसि वा मियवित्तिए-मूले । ३. वधिस्सामि मूले । ४. तित्तिरं वा मूले।
द्वितीय
श्रुतस्कन्धे
द्वितीय
मध्ययनम्
॥ १०६ ॥